Буддийские Мантры Сутра Сердца

мантры буддийские Мантра Сердечная Сутра относится к использованию совершенной мудрости Праджняпарамита и является одним из наиболее мощных универсальных песнопений в мире. Это классический распев тибетских буддистов.
Aaryaavalokiteshvara-bodhisattvo gambhiiraayaam prajnaapaaramitaayaam caryaam caramaano vyavalokayati sma: panca skandhaah; taamshca svabhaava-shuunyaan pashyati sma.
Iha Shaariputra ruupam shuunyataa shuunyataiva ruupam, ruupaan na prithak shuunyataa, shuunyataayaa na prithag saa ruupam, yad ruupam saa shuunyataa, yaa shuunyataa saa ruupam.
Evem eva vedanaa-samjnaa-samskaara-vijnaanaani.
Iha Shaariputra sarva-dharmaah shuunyataa-lakshanaa, anutpannaa, aniruddhaa, amalaa, arimalaa, anonaa, na paripuurnaah.
Tasmaac Chaariputra shuunyaayaam na ruupam na vedanaa na samjnaa na samskaaraa na vijnaanaani. Na cakshuh-shrotra-ghraana-jihvaa-kaaya-man aamsi. Na ruupa-shabda-gandha-rasa-sprashtavya-dha rmaah. Na cakshurdhaatur yaavan na mano-vijnaana-dhaatuh. Na vidyaa, naavidyaa-kshayo, yaavan na jaraa-maranam na jaraamarana-kshayo, na duhkha-samudaya-nirodha-maargaa, na jnaanam, na praaptir apraaptitvena.
Bodhisattvasya prajnaapaaramitaam aashritya viharaty acittaavaranah. Cittaavarana-naastitvaad atrasto, viparyaasaatikraanto nishtha-nirvaanah. Tryadhva-vyavasthitaah sarvabuddhaah prajnaapaaramitaam aashrityaanuttaraam samyaksambodhim abhisambuddhaah.
Tasmaaj jnaatavyo prajnaapaaramitaa-mahaamantro mahaavidyaa-mantro anuttara-mantro asamasamamahi-mantrah, sarvadukha-prashamanah, satyam amithyatvaat, prajnaapaaramitaayaam ukto mantrah.
Tad yathaa gate gate gate paaragate paarasamgate bodhi svaaha.
Мантра запредельной мудрости такова:
ОМ ГАТЕ ГАТЕ ПАРАГАТЕ ПАРАСАМГАТЕ БОДХИ СВАХА! -

Название песни: Сутра Сердца

Исполнитель: Буддийские Мантры

Длина файла: 03:15

Дата добавления: 2015-12-01

Текст просмотрен: 623

Рейтинг: 0

Скачать

Другие песни этого исполнителя Буддийские Мантры
Текст песни целиком:

arya-avalokitesvaro bodhisattvo gambhiram prajnaparamitacaryam caramano
vyavalokayati sma: panca-skandhas tams ca svabhavasunyan pasyati sma



iha sariputra rupam sunyata sunyataiva rupam, rupan na prithak sunyata
sunyataya na prithag rupam, yad rupam sa sunyata ya sunyata tad rupam;
evam eva vedana-samjna-samskara-vijnanam.





iha sariputra sarva-dharmah sunyata-laksala, anutpanna aniruddha, amala
avimala, anuna aparipurnah.

tasmac Sariputra sunyatayam na rupam na vedana na samjna na samskarah
na vijnanam. na caksuh-srotra-ghrana-jihva-kaya-manamsi. na
rupa-sabda-gandha-rasa-sprastavya-dharmah. na caksur-dhatur yavan na
manovijnana-dhatuh. na-avidya na-avidya-ksayo yavan na jaramaranam na
jara-marana-ksayo. na duhkha-samudaya-nirodha-marga. na jnanam, na
praptir na-apraptih.



tasmac Sariputra apraptitvad bodhisattvasya prajnaparamitam asritya
vibaraty acittavaranah. cittavarana-nastitvad atrasto
viparyasa-ati-kranto nistha-nirvana-praptah.





tryadhva-vyavasthitah sarva-buddhah prajnaparamitam asritya-anut-taram
samyaksambodhim abhisambuddhah.



tasmaj jnatavyam: prajnaparamita maha-mantro mahavidya-mantro
'nuttara-mantro samasama-mantrah, sarva-duhkha-prasamanah, satyam
amithyatvat. prajnaparamitayam ukto mantrah. tadyatha:

gate gate paragate parasamgate bodhi svaha!

Видео
Мантра запредельной мудрости. Mantra Heart Sutra [Sanskrit] Сердечная Сутра
Буддийские Мантры - Сутра Сердца
Комментарии (0)
Записать коментарий



Безопаска:

Войти
Песни